B 340-17 Bhāgyasthānavicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/17
Title: Bhāgyasthānavicāra
Dimensions: 27.5 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2897
Remarks:


Reel No. B 340-17 Inventory No. 9276

Title Bhāgyasthānavicāra

Remarks ascribed to Sārāvalī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–13

Size 27.5 x 11.5 cm

Folios 13

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2897

Manuscript Features

Excerpts

Beginning

atha sārāvalīgraṃthasthaḥ svopayukto bhāgyasthānavicāro likhyate ||

sarvam apahāya ciṃtyaṃ bhāgyarkṣaṃ prāṇināṃ viśeṣeṇa ||

bhāgyaṃ vinā na jaṃtur yasmāt tad yatnato vakṣye ||

lagnān niśākarād vā yan navamaṃ tadgṛhaṃ bhaved bhāgyaṃ ||

anayor yo balayukto bhāgyagṛhaṃ viciṃtayet tasmāt ||

bhāgyarkṣapatiḥ kasmin ko vā bhāgyarkṣam āśrito vihagaḥ ||

balavān maṃdabalo vā tasyādhipates tu kārakā jñeyāḥ ||

svasvāmidṛṣṭayuktaṃ svadeśaphaladāyakaṃ munibhir uktaṃ || (fol. 1r1–5)

End

hibuke ravibodhanayoḥ sthūlatanur bahuśirālaś ca ||

bahubaṃdhujanapatyo (!) gṛhītavākyo na vātidhanayuktaḥ ||

strīratihīnaḥ kārurdhyue budhasūryayor bhavati ||

triṣu lokeṣu khyāto gajāśvanātho bhavan mahīpālaḥ ||

dinakarabudhayor daśame na nīcarāśisthayor evaṃ ||

tasmāl lagne eva sūryabudhayor mahat phalaṃ ||/// (fol. 13v8–11)

Colophon

Microfilm Details

Reel No. B 340/17

Date of Filming 06-08-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2007

Bibliography