B 340-17 Bhāgyasthānavicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/17
Title: Bhāgyasthānavicāra
Dimensions: 27.5 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2897
Remarks:
Reel No. B 340-17 Inventory No. 9276
Title Bhāgyasthānavicāra
Remarks ascribed to Sārāvalī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–13
Size 27.5 x 11.5 cm
Folios 13
Lines per Folio 10–11
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2897
Manuscript Features
Excerpts
Beginning
atha sārāvalīgraṃthasthaḥ svopayukto bhāgyasthānavicāro likhyate ||
sarvam apahāya ciṃtyaṃ bhāgyarkṣaṃ prāṇināṃ viśeṣeṇa ||
bhāgyaṃ vinā na jaṃtur yasmāt tad yatnato vakṣye ||
lagnān niśākarād vā yan navamaṃ tadgṛhaṃ bhaved bhāgyaṃ ||
anayor yo balayukto bhāgyagṛhaṃ viciṃtayet tasmāt ||
bhāgyarkṣapatiḥ kasmin ko vā bhāgyarkṣam āśrito vihagaḥ ||
balavān maṃdabalo vā tasyādhipates tu kārakā jñeyāḥ ||
svasvāmidṛṣṭayuktaṃ svadeśaphaladāyakaṃ munibhir uktaṃ || (fol. 1r1–5)
End
hibuke ravibodhanayoḥ sthūlatanur bahuśirālaś ca ||
bahubaṃdhujanapatyo (!) gṛhītavākyo na vātidhanayuktaḥ ||
strīratihīnaḥ kārurdhyue budhasūryayor bhavati ||
triṣu lokeṣu khyāto gajāśvanātho bhavan mahīpālaḥ ||
dinakarabudhayor daśame na nīcarāśisthayor evaṃ ||
tasmāl lagne eva sūryabudhayor mahat phalaṃ ||/// (fol. 13v8–11)
Colophon
Microfilm Details
Reel No. B 340/17
Date of Filming 06-08-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-07-2007
Bibliography